འདོད་པ་དག་ལས་དབེན་པ་

出自Decode_Wiki
跳至導覽 跳至搜尋

འདོད་པ་དག་ལས་དབེན་པ། (Wyl. 'dod pa dag las dben pa ) Pron.: döpa dak lé wenpa

  • Skt. विविक्तं कामैर् विविक्तं पापाकैर् अकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, viviktaṁ kāmair viviktaṁ pāpākair akuśaladharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānam upasaṁpadya viharati, Pron.: viviktam kamair viviktam papakair akushaladharmaih savitarkam savicharam vivekajam pritisukham prathamam dhyanam upasanpadya viharati [Mahavyutpatti] [Sanskrit] MVP