「འདོད་པ་དག་ལས་དབེན་པ་」修訂間的差異
跳至導覽
跳至搜尋
SSTC Bubble(對話 | 貢獻) 小 (已匯入 1 筆修訂) |
(無差異)
|
於 2015年8月20日 (四) 13:17 的最新修訂
འདོད་པ་དག་ལས་དབེན་པ། (Wyl. 'dod pa dag las dben pa ) Pron.: döpa dak lé wenpa
- Skt. विविक्तं कामैर् विविक्तं पापाकैर् अकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, viviktaṁ kāmair viviktaṁ pāpākair akuśaladharmaiḥ savitarkaṁ savicāraṁ vivekajaṁ prītisukhaṁ prathamaṁ dhyānam upasaṁpadya viharati, Pron.: viviktam kamair viviktam papakair akushaladharmaih savitarkam savicharam vivekajam pritisukham prathamam dhyanam upasanpadya viharati [Mahavyutpatti] [Sanskrit] MVP